Original

आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे ।लघुः संप्रति निर्मांसस्तृणभूतश्च राघव ।नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥ ५२ ॥

Segmented

आर्द्रः स मांस-प्रत्यग्रः क्षिप्तः कायः पुरा सखे लघुः सम्प्रति निर्मांसस् तृण-भूतः च राघव न अत्र शक्यम् बलम् ज्ञातुम् तव वा तस्य वा अधिकम्

Analysis

Word Lemma Parse
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
pos=i
मांस मांस pos=n,comp=y
प्रत्यग्रः प्रत्यग्र pos=a,g=m,c=1,n=s
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
कायः काय pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
सखे सखि pos=n,g=,c=8,n=s
लघुः लघु pos=a,g=m,c=1,n=s
सम्प्रति सम्प्रति pos=i
निर्मांसस् निर्मांस pos=a,g=m,c=1,n=s
तृण तृण pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
राघव राघव pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वा वा pos=i
अधिकम् अधिक pos=a,g=n,c=1,n=s