Original

क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ।लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ॥ ५१ ॥

Segmented

क्षिप्तम् दृष्ट्वा ततः कायम् सुग्रीवः पुनः अब्रवीत् लक्ष्मणस्य अग्रतस् रामम् इदम् वचनम् अर्थवत्

Analysis

Word Lemma Parse
क्षिप्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ततः ततस् pos=i
कायम् काय pos=n,g=m,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s