Original

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ।तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ५० ॥

Segmented

तस्य तत् वचनम् श्रुत्वा सुग्रीवस्य महात्मनः राघवो दुन्दुभेः कायम् पादाङ्गुष्ठेन लीलया तोलयित्वा महा-बाहुः चिक्षेप दश-योजनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
राघवो राघव pos=n,g=m,c=1,n=s
दुन्दुभेः दुन्दुभि pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
पादाङ्गुष्ठेन पादाङ्गुष्ठ pos=n,g=m,c=3,n=s
लीलया लीला pos=n,g=f,c=3,n=s
तोलयित्वा तोलय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s