Original

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ ५ ॥

Segmented

अग्राण्य् आरुह्य शैलानाम् शिखराणि महान्त्य् अपि ऊर्ध्वम् उत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्

Analysis

Word Lemma Parse
अग्राण्य् अग्र pos=n,g=n,c=2,n=p
आरुह्य आरुह् pos=vi
शैलानाम् शैल pos=n,g=m,c=6,n=p
शिखराणि शिखर pos=n,g=n,c=2,n=p
महान्त्य् महत् pos=a,g=n,c=2,n=p
अपि अपि pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्क्षिप्य उत्क्षिप् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s