Original

यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः ।जानीयां त्वां महाबाहो समर्थं वालिनो वधे ॥ ४९ ॥

Segmented

यदि भिन्द्याद् भवान् सालान् इमांस् त्व् एक-इष्वा ततः जानीयाम् त्वाम् महा-बाहो समर्थम् वालिनो वधे

Analysis

Word Lemma Parse
यदि यदि pos=i
भिन्द्याद् भिद् pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
सालान् साल pos=n,g=m,c=2,n=p
इमांस् इदम् pos=n,g=m,c=2,n=p
त्व् तु pos=i
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
ततः ततस् pos=i
जानीयाम् ज्ञा pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
समर्थम् समर्थ pos=a,g=m,c=2,n=s
वालिनो वालिन् pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s