Original

इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ।यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ ४७ ॥

Segmented

इमे च विपुलाः सालाः सप्त शाखा-अवलम्बिनः यत्र एकम् घटते वाली निष्पत्त्रयितुम् ओजसा

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
विपुलाः विपुल pos=a,g=m,c=1,n=p
सालाः साल pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
शाखा शाखा pos=n,comp=y
अवलम्बिनः अवलम्बिन् pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
एकम् एक pos=n,g=m,c=2,n=s
घटते घट् pos=v,p=3,n=s,l=lat
वाली वालिन् pos=n,g=m,c=1,n=s
निष्पत्त्रयितुम् निष्पत्त्रय् pos=vi
ओजसा ओजस् pos=n,g=n,c=3,n=s