Original

एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते ।वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान् ॥ ४६ ॥

Segmented

एषो अस्थि-निचयः तस्य दुन्दुभेः संप्रकाशते वीर्य-उत्सेकान् निरस्तस्य गिरि-कूट-निभः महान्

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
अस्थि अस्थि pos=n,comp=y
निचयः निचय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुन्दुभेः दुन्दुभि pos=n,g=m,c=6,n=s
संप्रकाशते सम्प्रकास् pos=v,p=3,n=s,l=lat
वीर्य वीर्य pos=n,comp=y
उत्सेकान् उत्सेक pos=n,g=m,c=2,n=p
निरस्तस्य निरस् pos=va,g=m,c=6,n=s,f=part
गिरि गिरि pos=n,comp=y
कूट कूट pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s