Original

ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् ।प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥ ४४ ॥

Segmented

ततः शाप-भयात् भीत ऋश्यमूकम् महा-गिरिम् प्रवेष्टुम् न इच्छति हरिः द्रष्टुम् वा अपि नर-ईश्वर

Analysis

Word Lemma Parse
ततः ततस् pos=i
शाप शाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीत भी pos=va,g=m,c=1,n=s,f=part
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
प्रवेष्टुम् प्रविश् pos=vi
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
हरिः हरि pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
वा वा pos=i
अपि अपि pos=i
नर नर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s