Original

तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः ।उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ।इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत् ॥ ४२ ॥

Segmented

तान् दृष्ट्वा पतितांस् तत्र मुनिः शोणित-विप्रुषः उत्ससर्ज महा-शापम् क्षेप्तारम् वालिनम् प्रति

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पतितांस् पत् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
विप्रुषः विप्रुष् pos=n,g=f,c=2,n=p
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
शापम् शाप pos=n,g=m,c=2,n=s
क्षेप्तारम् क्षेप्तृ pos=a,g=m,c=2,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i