Original

तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः ।प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ ४१ ॥

Segmented

तस्य वेग-प्रविद्धस्य वक्त्रात् क्षतज-बिन्दवः प्रपेतुः मारुत-उत्क्षिप्ताः मतंगस्य आश्रमम् प्रति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वेग वेग pos=n,comp=y
प्रविद्धस्य प्रव्यध् pos=va,g=m,c=6,n=s,f=part
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
क्षतज क्षतज pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
मारुत मारुत pos=n,comp=y
उत्क्षिप्ताः उत्क्षिप् pos=va,g=m,c=1,n=p,f=part
मतंगस्य मतंग pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i