Original

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।चिक्षेप वेगवान्वाली वेगेनैकेन योजनम् ॥ ४० ॥

Segmented

तम् तोलयित्वा बाहुभ्याम् गत-सत्त्वम् अचेतनम् चिक्षेप वेगवान् वाली वेगेन एकेन योजनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तोलयित्वा तोलय् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
गत गम् pos=va,comp=y,f=part
सत्त्वम् सत्त्व pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
योजनम् योजन pos=n,g=n,c=2,n=s