Original

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ ४ ॥

Segmented

समुद्रात् पश्चिमात् पूर्वम् दक्षिणाद् अपि च उत्तरम् क्रामत्य् अनुदिते सूर्ये वाली व्यपगत-क्लमः

Analysis

Word Lemma Parse
समुद्रात् समुद्र pos=n,g=m,c=5,n=s
पश्चिमात् पश्चिम pos=a,g=m,c=5,n=s
पूर्वम् पूर्वम् pos=i
दक्षिणाद् दक्षिण pos=a,g=m,c=5,n=s
अपि अपि pos=i
pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
क्रामत्य् क्रम् pos=va,g=m,c=7,n=s,f=part
अनुदिते अनुदित pos=a,g=m,c=7,n=s
सूर्ये सूर्य pos=n,g=m,c=7,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
व्यपगत व्यपगम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s