Original

युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ।श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ।पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ ३९ ॥

Segmented

युद्धे प्राण-हरे तस्मिन् निष्पिष्टो दुन्दुभिस् तदा श्रोत्राभ्याम् अथ रक्तम् तु तस्य सुस्राव पपात च महा-कायः क्षितौ पञ्चत्वम् आगतः

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्राण प्राण pos=n,comp=y
हरे हर pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
निष्पिष्टो निष्पिष् pos=va,g=m,c=1,n=s,f=part
दुन्दुभिस् दुन्दुभि pos=n,g=m,c=1,n=s
तदा तदा pos=i
श्रोत्राभ्याम् श्रोत्र pos=n,g=n,c=5,n=d
अथ अथ pos=i
रक्तम् रक्त pos=n,g=n,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part