Original

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम् ।वाली व्यापातयां चक्रे ननर्द च महास्वनम् ॥ ३८ ॥

Segmented

विषाणयोः गृहीत्वा तम् दुन्दुभिम् गिरि-संनिभम् वाली व्यापातयांचक्रे ननर्द च महा-स्वनम्

Analysis

Word Lemma Parse
विषाणयोः विषाण pos=n,g=n,c=7,n=d
गृहीत्वा ग्रह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दुन्दुभिम् दुन्दुभि pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
व्यापातयांचक्रे व्यापातय् pos=v,p=3,n=s,l=lit
ननर्द नर्द् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s