Original

तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् ।पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥ ३७ ॥

Segmented

तम् एवम् उक्त्वा संक्रुद्धो मालाम् उत्क्षिप्य काञ्चनीम् पित्रा दत्ताम् महा-इन्द्रेण युद्धाय व्यवतिष्ठत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मालाम् माला pos=n,g=f,c=2,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
व्यवतिष्ठत व्यवस्था pos=v,p=3,n=s,l=lan