Original

स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ।विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥ ३५ ॥

Segmented

स प्रहस्य अब्रवीत् मन्दम् क्रोधात् तम् असुर-उत्तमम् विसृज्य ताः स्त्रियः सर्वास् तारा-प्रभृतिकाः तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मन्दम् मन्द pos=a,g=n,c=2,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
असुर असुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
ताः तद् pos=n,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=2,n=p
तारा तारा pos=n,comp=y
प्रभृतिकाः प्रभृतिक pos=a,g=f,c=2,n=p
तदा तदा pos=i