Original

न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि ।मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम् ॥ ३२ ॥

Segmented

न त्वम् स्त्री-संनिधौ वीर वचनम् वक्तुम् अर्हसि मम युद्धम् प्रयच्छ त्वम् ततो ज्ञास्यामि ते बलम्

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
स्त्री स्त्री pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ततो ततस् pos=i
ज्ञास्यामि ज्ञा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s