Original

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥ ३१ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा वानर-इन्द्रस्य धीमतः उवाच दुन्दुभिः वाक्यम् क्रोधात् संरक्त-लोचनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s