Original

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥ ३ ॥

Segmented

वालिनः पौरुषम् यत् तद् यच् च वीर्यम् धृतिः च या तन् मे एकमनाः श्रुत्वा विधत्स्व यत् अनन्तरम्

Analysis

Word Lemma Parse
वालिनः वालिन् pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
यच् यद् pos=n,g=n,c=1,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
विधत्स्व विधा pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s