Original

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ २८ ॥

Segmented

अन्तःपुर-गतः वाली श्रुत्वा शब्दम् अमर्षणः निष्पपात सह स्त्रीभिस् ताराभिः इव चन्द्रमाः

Analysis

Word Lemma Parse
अन्तःपुर अन्तःपुर pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
शब्दम् शब्द pos=n,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
सह सह pos=i
स्त्रीभिस् स्त्री pos=n,g=f,c=3,n=p
ताराभिः तारा pos=n,g=f,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s