Original

समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः ।विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा ॥ २७ ॥

Segmented

समीप-जाम् द्रुमान् भञ्जन् वसुधाम् दारयन् खुरैः

Analysis

Word Lemma Parse
समीप समीप pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
भञ्जन् भञ्ज् pos=va,g=m,c=1,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
खुरैः खुर pos=n,g=m,c=3,n=p