Original

ततस्तु द्वारमागम्य किष्किन्धाया महाबलः ।ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥ २६ ॥

Segmented

ततस् तु द्वारम् आगम्य किष्किन्धाया महा-बलः ननर्द कम्पयन् भूमिम् दुन्दुभिः दुन्दुभिः यथा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
द्वारम् द्वार pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
किष्किन्धाया किष्किन्धा pos=n,g=f,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ननर्द नर्द् pos=v,p=3,n=s,l=lit
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
दुन्दुभिः दुन्दु pos=n,g=m,c=3,n=p
यथा यथा pos=i