Original

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ।जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ २४ ॥

Segmented

श्रुत्वा हिमवतो वाक्यम् क्रोध-आविष्टः स दुन्दुभिः जगाम ताम् पुरीम् तस्य किष्किन्धाम् वालिनस् तदा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
वालिनस् वालिन् pos=n,g=m,c=6,n=s
तदा तदा pos=i