Original

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ २३ ॥

Segmented

तम् शीघ्रम् अभिगच्छ त्वम् यदि युद्धम् इह इच्छसि स हि दुर्धर्षणो नित्यम् शूरः समर-कर्मणि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दुर्धर्षणो दुर्धर्षण pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शूरः शूर pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s