Original

स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥ २२ ॥

Segmented

स समर्थो महा-प्राज्ञः तव युद्ध-विशारदः द्वन्द्व-युद्धम् महद् दातुम् नमुचेः इव वासवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
दातुम् दा pos=vi
नमुचेः नमुचि pos=n,g=m,c=6,n=s
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s