Original

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ २० ॥

Segmented

हिमवान् अब्रवीद् वाक्यम् श्रुत्वा वाक्य-विशारदः अनुक्त-पूर्वम् धर्म-आत्मा क्रोधात् तम् असुर-उत्तमम्

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
अनुक्त अनुक्त pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
असुर असुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s