Original

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः ।त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥ २ ॥

Segmented

असंशयम् प्रज्वलितैस् तीक्ष्णैः मर्म-अतिगैः शरैः त्वम् दहेः कुपितो लोकान् युगान्त इव भास्करः

Analysis

Word Lemma Parse
असंशयम् असंशय pos=n,g=m,c=2,n=s
प्रज्वलितैस् प्रज्वल् pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
अतिगैः अतिग pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
दहेः दह् pos=v,p=2,n=s,l=vidhilin
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
युगान्त युगान्त pos=n,g=m,c=7,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s