Original

यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ १९ ॥

Segmented

यदि युद्धे ऽसमर्थस् त्वम् मद्-भयात् वा निरुद्यमः तम् आचक्ष्व प्रदद्यान् मे यो ऽद्य युद्धम् युयुत्सतः

Analysis

Word Lemma Parse
यदि यदि pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽसमर्थस् असमर्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
वा वा pos=i
निरुद्यमः निरुद्यम pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
प्रदद्यान् प्रदा pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=4,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
युयुत्सतः युयुत्स् pos=va,g=m,c=6,n=s,f=part