Original

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ १६ ॥

Segmented

ततः श्वेत-अम्बुद-आकारः सौम्यः प्रीति-कर-आकृतिः हिमवान् अब्रवीद् वाक्यम् स्व एव शिखरे स्थितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्वेत श्वेत pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
सौम्यः सौम्य pos=a,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
कर कर pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्व स्व pos=a,g=m,c=7,n=s
एव एव pos=i
शिखरे शिखर pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part