Original

ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः ।चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ १५ ॥

Segmented

ततस् तस्य गिरेः श्वेता गज-इन्द्र-विपुलाः शिलाः चिक्षेप बहुधा भूमौ दुन्दुभिः विननाद च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
श्वेता श्वेत pos=a,g=f,c=2,n=p
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विपुलाः विपुल pos=a,g=f,c=2,n=p
शिलाः शिला pos=n,g=f,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
pos=i