Original

तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः ।हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ १४ ॥

Segmented

तम् भीतम् इति विज्ञाय समुद्रम् असुर-उत्तमः हिमवत्-वनम् आगच्छच् छरः चापाद् इव च्युतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीतम् भी pos=va,g=m,c=2,n=s,f=part
इति इति pos=i
विज्ञाय विज्ञा pos=vi
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
असुर असुर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
हिमवत् हिमवन्त् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
आगच्छच् आगम् pos=v,p=3,n=s,l=lan
छरः शर pos=n,g=m,c=1,n=s
चापाद् चाप pos=n,g=m,c=5,n=s
इव इव pos=i
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part