Original

गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः ।स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥ १३ ॥

Segmented

गुहा-प्रस्रवण-उपेतः बहु-कन्दर-निर्झरः स समर्थस् तव प्रीतिम् अतुलाम् कर्तुम् आहवे

Analysis

Word Lemma Parse
गुहा गुहा pos=n,comp=y
प्रस्रवण प्रस्रवण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
कन्दर कन्दर pos=n,comp=y
निर्झरः निर्झर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
समर्थस् समर्थ pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अतुलाम् अतुल pos=a,g=f,c=2,n=s
कर्तुम् कृ pos=vi
आहवे आहव pos=n,g=m,c=7,n=s