Original

शैलराजो महारण्ये तपस्विशरणं परम् ।शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १२ ॥

Segmented

शैलराजो महा-अरण्ये तपस्वि-शरणम् परम् शंकरश्वशुरो नाम्ना हिमवान् इति विश्रुतः

Analysis

Word Lemma Parse
शैलराजो शैलराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
तपस्वि तपस्विन् pos=n,comp=y
शरणम् शरण pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
शंकरश्वशुरो शंकरश्वशुर pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part