Original

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ ११ ॥

Segmented

समर्थो न अस्मि ते दातुम् युद्धम् युद्ध-विशारदैः श्रूयताम् अभिधास्यामि यस् ते युद्धम् प्रदास्यति

Analysis

Word Lemma Parse
समर्थो समर्थ pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
दातुम् दा pos=vi
युद्धम् युद्ध pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt