Original

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ १० ॥

Segmented

ततः समुद्रो धर्म-आत्मा समुत्थाय महा-बलः अब्रवीद् वचनम् राजन्न् असुरम् काल-चोदितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुद्रो समुद्र pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समुत्थाय समुत्था pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
असुरम् असुर pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
चोदितम् चोदय् pos=va,g=m,c=2,n=s,f=part