Original

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च ॥ १ ॥

Segmented

रामस्य वचनम् श्रुत्वा हर्ष-पौरुष-वर्धनम् सुग्रीवः पूजयांचक्रे राघवम् प्रशशंस च

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हर्ष हर्ष pos=n,comp=y
पौरुष पौरुष pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
पूजयांचक्रे पूजय् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
pos=i