Original

प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान् ।मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ ८ ॥

Segmented

प्रकृतीः च समानीय मन्त्रिणः च एव संमतान् माम् आह सुहृदाम् मध्ये वाक्यम् परम-गर्हितम्

Analysis

Word Lemma Parse
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
pos=i
समानीय समानी pos=vi
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
गर्हितम् गर्ह् pos=va,g=n,c=2,n=s,f=part