Original

स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ।धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥ ७ ॥

Segmented

स्निग्धम् एवम् ब्रुवाणम् माम् स तु निर्भर्त्स्य वानरः त्वाम् इति च माम् उक्त्वा बहु तत् तद् उवाच ह

Analysis

Word Lemma Parse
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
निर्भर्त्स्य निर्भर्त्सय् pos=vi
वानरः वानर pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
इति इति pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
उक्त्वा वच् pos=vi
बहु बहु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i