Original

बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ।राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ ६ ॥

Segmented

बलाद् अस्मि समागम्य मन्त्रिभिः पुर-वासिन् राज-भावे नियुक्तो ऽहम् शून्य-देश-जिगीषया

Analysis

Word Lemma Parse
बलाद् बल pos=n,g=n,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
समागम्य समागम् pos=vi
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
पुर पुर pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
राज राजन् pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
शून्य शून्य pos=a,comp=y
देश देश pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s