Original

मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ।याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ॥ ५ ॥

Segmented

मा च रोषम् कृथाः सौम्य शत्रु-निबर्हणैः याचे त्वाम् शिरसा राजन् मया बद्धो ऽयम् अञ्जलिः

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
रोषम् रोष pos=n,g=m,c=2,n=s
कृथाः सौम्य pos=a,g=m,c=8,n=s
सौम्य मद् pos=n,g=,c=7,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s
याचे याच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s