Original

त्वमेव राजा मानार्हः सदा चाहं यथापुरा ।न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ॥ ४ ॥

Segmented

त्वम् एव राजा मान-अर्हः सदा च अहम् यथा पुरा न्यास-भूतम् इदम् राज्यम् तव निर्यातयाम्य् अहम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मान मान pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
पुरा पुरा pos=i
न्यास न्यास pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
निर्यातयाम्य् निर्यातय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s