Original

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ३ ॥

Segmented

इदम् बहु-शलाकम् ते पूर्ण-चन्द्रम् इव उदितम् छत्त्रम् सवालव्यजनम् मया उद्यतम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
शलाकम् शलाका pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part
छत्त्रम् छत्त्र pos=n,g=n,c=2,n=s
सवालव्यजनम् प्रतीष् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part