Original

आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे ।त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ २९ ॥

Segmented

आत्म-अनुमानतः पश्यामि मग्नम् त्वाम् शोक-सागरे त्वाम् अहम् तारयिष्यामि कामम् प्राप्स्यसि पुष्कलम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अनुमानतः अनुमान pos=n,g=n,c=5,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मग्नम् मज्ज् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तारयिष्यामि तारय् pos=v,p=1,n=s,l=lrt
कामम् काम pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
पुष्कलम् पुष्कल pos=a,g=m,c=2,n=s