Original

यावत्तं न हि पश्येयं तव भार्यापहारिणम् ।तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥ २८ ॥

Segmented

यावत् तम् न हि पश्येयम् तव भार्या-अपहारिनम् तावत् स जीवेत् पाप-आत्मा वाली चारित्र-दूषक

Analysis

Word Lemma Parse
यावत् यावत् pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,comp=y
अपहारिनम् अपहारिन् pos=a,g=m,c=2,n=s
तावत् तावत् pos=i
तद् pos=n,g=m,c=1,n=s
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
पाप पाप pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
चारित्र चारित्र pos=n,comp=y
दूषक दूषक pos=a,g=,c=1,n=s