Original

अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः ।तस्मिन्वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः ॥ २७ ॥

Segmented

अमोघाः सूर्य-संकाशाः मे इमे निशिताः शराः तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषा अन्विताः

Analysis

Word Lemma Parse
अमोघाः अमोघ pos=a,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
वालिनि वालिन् pos=n,g=m,c=7,n=s
दुर्वृत्ते दुर्वृत्त pos=a,g=m,c=7,n=s
पतिष्यन्ति पत् pos=v,p=3,n=p,l=lrt
रुषा रुष् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p