Original

एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम् ।वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ २६ ॥

Segmented

एवम् उक्तः स तेजस्वी धर्म-ज्ञः धर्म-संहितम् वचनम् वक्तुम् आरेभे सुग्रीवम् प्रहसन्न् इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i