Original

वालिनस्तु भयार्तस्य सर्वलोकाभयंकर ।कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ २५ ॥

Segmented

वालिनस् तु भय-आर्तस्य सर्व-लोकाः भयंकरैः कर्तुम् अर्हसि मे वीर प्रसादम् तस्य निग्रहात्

Analysis

Word Lemma Parse
वालिनस् वालिन् pos=n,g=m,c=6,n=s
तु तु pos=i
भय भय pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
भयंकरैः भयंकर pos=a,g=m,c=8,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निग्रहात् निग्रह pos=n,g=m,c=5,n=s