Original

ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ।प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ २३ ॥

Segmented

ऋश्यमूकम् गिरि-वरम् भार्या-हरण-दुःखितः प्रविष्टो ऽस्मि दुराधर्षम् वालिनः कारण-अन्तरे

Analysis

Word Lemma Parse
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
भार्या भार्या pos=n,comp=y
हरण हरण pos=n,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s