Original

तेनाहमपविद्धश्च हृतदारश्च राघव ।तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा ॥ २२ ॥

Segmented

तेन अहम् अपविद्धः च हृत-दारः च राघव तद्-भयात् च मही कृत्स्ना क्रान्ता इयम् स वन-अर्णवा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपविद्धः अपव्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
हृत हृ pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s
तद् तद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
मही मही pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
क्रान्ता क्रम् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
वन वन pos=n,comp=y
अर्णवा अर्णव pos=n,g=f,c=1,n=s