Original

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।तदा निर्वासयामास वाली विगतसाध्वसः ॥ २१ ॥

Segmented

एवम् उक्त्वा तु माम् तत्र वस्त्रेण एकेन वानरः तदा निर्वासयामास वाली विगत-साध्वसः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
वानरः वानर pos=n,g=m,c=1,n=s
तदा तदा pos=i
निर्वासयामास निर्वासय् pos=v,p=3,n=s,l=lit
वाली वालिन् pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s